Original

दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु ।अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥ ४४ ॥

Segmented

दैवम् वा अपि अथ वा पित्र्यम् यो ऽश्नीयाद् ब्राह्मण-आदिषु अ स्नातः ब्राह्मणो राजन् तस्य अधर्मः गवानृतम्

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
पित्र्यम् पित्र्य pos=a,g=n,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽश्नीयाद् अश् pos=v,p=3,n=s,l=vidhilin
ब्राह्मण ब्राह्मण pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
pos=i
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
गवानृतम् गवानृत pos=n,g=n,c=1,n=s