Original

अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः ।यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥ ४३ ॥

Segmented

अथ राजन्य-वैश्याभ्याम् यदि अश्नीयात् तु केतितः यवीयान् पशु-हिंसायाम् भाग-अर्धम् समवाप्नुयात्

Analysis

Word Lemma Parse
अथ अथ pos=i
राजन्य राजन्य pos=n,comp=y
वैश्याभ्याम् वैश्य pos=n,g=m,c=3,n=d
यदि यदि pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
केतितः केतय् pos=va,g=m,c=1,n=s,f=part
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
पशु पशु pos=n,comp=y
हिंसायाम् हिंसा pos=n,g=f,c=7,n=s
भाग भाग pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
समवाप्नुयात् समवाप् pos=v,p=3,n=s,l=vidhilin