Original

नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः ।यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥ ४२ ॥

Segmented

न अन्यत्र ब्राह्मणो ऽश्नीयात् पूर्वम् विप्रेण केतितः यवीयान् पशु-हिंसायाम् तुल्य-धर्मः भवेत् स हि

Analysis

Word Lemma Parse
pos=i
अन्यत्र अन्यत्र pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
पूर्वम् पूर्वम् pos=i
विप्रेण विप्र pos=n,g=m,c=3,n=s
केतितः केतय् pos=va,g=m,c=1,n=s,f=part
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
पशु पशु pos=n,comp=y
हिंसायाम् हिंसा pos=n,g=f,c=7,n=s
तुल्य तुल्य pos=a,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
हि हि pos=i