Original

दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु ।ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः ।चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ ४१ ॥

Segmented

दातुः प्रतिग्रहीतुः च धर्म-अधर्मौ इमौ शृणु ब्राह्मणस्य अनृते ऽधर्मः प्रोक्तः पातक-संज्ञितः चतुर्गुणः क्षत्रियस्य वैश्यस्य अष्टगुणः स्मृतः

Analysis

Word Lemma Parse
दातुः दातृ pos=a,g=m,c=6,n=s
प्रतिग्रहीतुः प्रतिग्रहीतृ pos=a,g=m,c=6,n=s
pos=i
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=2,n=d
इमौ इदम् pos=n,g=m,c=2,n=d
शृणु श्रु pos=v,p=2,n=s,l=lot
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अनृते अनृत pos=n,g=n,c=7,n=s
ऽधर्मः अधर्म pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
पातक पातक pos=n,comp=y
संज्ञितः संज्ञित pos=a,g=m,c=1,n=s
चतुर्गुणः चतुर्गुण pos=a,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
अष्टगुणः अष्टगुण pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part