Original

विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी ।बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ ४० ॥

Segmented

विप्रस्य रशना मौञ्जी मौर्वी राजन्य-गामिनी वैश्यस्य धर्म एष युधिष्ठिर

Analysis

Word Lemma Parse
विप्रस्य विप्र pos=n,g=m,c=6,n=s
रशना रशना pos=n,g=f,c=1,n=s
मौञ्जी मौञ्जी pos=n,g=f,c=1,n=s
मौर्वी मौर्वी pos=n,g=f,c=1,n=s
राजन्य राजन्य pos=n,comp=y
गामिनी गामिन् pos=a,g=f,c=1,n=s
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s