Original

लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् ।रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ॥ ४ ॥

Segmented

लङ्घितम् च अवलीढम् च कलि-पूर्वम् च यत् कृतम् रजस्वलाभिः दृष्टम् च तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
लङ्घितम् लङ्घय् pos=va,g=n,c=1,n=s,f=part
pos=i
अवलीढम् अवलिह् pos=va,g=n,c=1,n=s,f=part
pos=i
कलि कलि pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रजस्वलाभिः रजस्वला pos=n,g=f,c=3,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit