Original

कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु ।जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ।ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥ ३९ ॥

Segmented

कर्मणाम् आनुपूर्वीम् च विधि-पूर्व-कृतम् शृणु जातकर्म-आदिकान् सर्वान् त्रिषु वर्णेषु भारत ब्रह्म-क्षत्रे हि मन्त्र-उक्ताः वैश्यस्य च युधिष्ठिर

Analysis

Word Lemma Parse
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
आनुपूर्वीम् आनुपूर्व pos=n,g=f,c=2,n=s
pos=i
विधि विधि pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
जातकर्म जातकर्मन् pos=n,comp=y
आदिकान् आदिक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
हि हि pos=i
मन्त्र मन्त्र pos=n,comp=y
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s