Original

पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते ।एतदेव निरोंकारं क्षत्रियस्य विधीयते ।वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥ ३८ ॥

Segmented

पुण्य-अह-वाचनम् दैवे ब्राह्मणस्य विधीयते एतद् एव निरोंकारम् क्षत्रियस्य विधीयते वैश्यस्य च एव वक्तव्यम् प्रीयन्ताम् देवता इति

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
वाचनम् वाचन pos=n,g=n,c=1,n=s
दैवे दैव pos=n,g=n,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
निरोंकारम् निरोंकार pos=a,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
प्रीयन्ताम् प्री pos=v,p=3,n=p,l=lot
देवता देवता pos=n,g=f,c=1,n=p
इति इति pos=i