Original

अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत ।अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ ३७ ॥

Segmented

अपवर्गे तु वैश्यस्य श्राद्ध-कर्मणि भारत अक्षय्यम् अभिधातव्यम् स्वस्ति शूद्रस्य भारत

Analysis

Word Lemma Parse
अपवर्गे अपवर्ग pos=n,g=m,c=7,n=s
तु तु pos=i
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
श्राद्ध श्राद्ध pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
अक्षय्यम् अक्षय्य pos=n,g=n,c=1,n=s
अभिधातव्यम् अभिधा pos=va,g=n,c=1,n=s,f=krtya
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s