Original

श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा ।सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ ३५ ॥

Segmented

श्राद्धस्य ब्राह्मणः कालः प्राप्तम् दधि घृतम् तथा सोम-क्षयः च मांसम् च यद् आरण्यम् युधिष्ठिर

Analysis

Word Lemma Parse
श्राद्धस्य श्राद्ध pos=n,g=n,c=6,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
दधि दधि pos=n,g=n,c=1,n=s
घृतम् घृत pos=n,g=n,c=1,n=s
तथा तथा pos=i
सोम सोम pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
pos=i
मांसम् मांस pos=n,g=n,c=1,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
आरण्यम् आरण्य pos=a,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s