Original

ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् ।अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ॥ ३३ ॥

Segmented

ब्रह्म-विक्रय-निर्दिष्टम् स्त्रिया यत् च अर्जितम् धनम् अदेयम् पितृ-देवेभ्यः यत् च क्लैब्याद् उपार्जितम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
विक्रय विक्रय pos=n,comp=y
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
यत् यत् pos=i
pos=i
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
अदेयम् अदेय pos=a,g=n,c=1,n=s
पितृ पितृ pos=n,comp=y
देवेभ्यः देव pos=n,g=m,c=4,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
क्लैब्याद् क्लैब्य pos=n,g=n,c=5,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part