Original

अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः ।भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥ ३२ ॥

Segmented

अर्जयित्वा धनम् पूर्वम् दारुणैः कृषि-कर्मभिः भवेत् सर्व-अतिथिः पश्चात् स राजन् केतन-क्षमः

Analysis

Word Lemma Parse
अर्जयित्वा अर्जय् pos=vi
धनम् धन pos=n,g=n,c=2,n=s
पूर्वम् पूर्वम् pos=i
दारुणैः दारुण pos=a,g=n,c=3,n=p
कृषि कृषि pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
अतिथिः अतिथि pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s