Original

अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् ।पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥ ३१ ॥

Segmented

अव्रती कितवः स्तेनः प्राणि-विक्रयी अथो वणिक् पश्चात् च पीतवान् सोमम् स राजन् केतन-क्षमः

Analysis

Word Lemma Parse
अव्रती अव्रतिन् pos=a,g=m,c=1,n=s
कितवः कितव pos=n,g=m,c=1,n=s
स्तेनः स्तेन pos=n,g=m,c=1,n=s
प्राणि प्राणिन् pos=n,comp=y
विक्रयी विक्रयिन् pos=a,g=m,c=1,n=s
अथो अथो pos=i
वणिक् वणिज् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
pos=i
पीतवान् पा pos=va,g=m,c=1,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s