Original

मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः ।कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥ ३ ॥

Segmented

मनुष्याणाम् तु मध्याह्ने प्रदद्याद् उपपत्तितः काल-हीनम् तु यद् दानम् तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
तु तु pos=i
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
प्रदद्याद् प्रदा pos=v,p=3,n=s,l=vidhilin
उपपत्तितः उपपत्ति pos=n,g=f,c=5,n=s
काल काल pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit