Original

उदितास्तमितो यश्च तथैवास्तमितोदितः ।अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥ २९ ॥

Segmented

उदित-अस्तमितः यः च तथा एव अस्तमित-उदितः अहिंस्रः च अल्प-दोषः च स राजन् केतन-क्षमः

Analysis

Word Lemma Parse
उदित उदि pos=va,comp=y,f=part
अस्तमितः अस्तमित pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
अस्तमित अस्तमित pos=a,comp=y
उदितः उदि pos=va,g=m,c=1,n=s,f=part
अहिंस्रः अहिंस्र pos=a,g=m,c=1,n=s
pos=i
अल्प अल्प pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s