Original

सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ ।भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥ २८ ॥

Segmented

सावित्रीम् जपते यः तु त्रि-कालम् भरत-ऋषभ भिक्षा-वृत्तिः क्रियावान् च स राजन् केतन-क्षमः

Analysis

Word Lemma Parse
सावित्रीम् सावित्री pos=n,g=f,c=2,n=s
जपते जप् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
त्रि त्रि pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भिक्षा भिक्षा pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
क्रियावान् क्रियावत् pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s