Original

अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् ।अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥ २७ ॥

Segmented

अग्निहोत्री च यो विप्रो ग्राम-वासी च यो भवेत् अ स्तेनः च अतिथि-ज्ञः च स राजन् केतन-क्षमः

Analysis

Word Lemma Parse
अग्निहोत्री अग्निहोत्रिन् pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
ग्राम ग्राम pos=n,comp=y
वासी वासिन् pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
स्तेनः स्तेन pos=n,g=m,c=1,n=s
pos=i
अतिथि अतिथि pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
केतन केतन pos=n,comp=y
क्षमः क्षम pos=a,g=m,c=1,n=s