Original

क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् ।न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ २६ ॥

Segmented

क्षात्र-धर्मिणम् अपि आजौ केतयेत् कुल-जम् द्विजम् न तु एव वणिजम् तात श्राद्धेषु परिकल्पयेत्

Analysis

Word Lemma Parse
क्षात्र क्षात्र pos=a,comp=y
धर्मिणम् धर्मिन् pos=a,g=m,c=2,n=s
अपि अपि pos=i
आजौ आजि pos=n,g=m,c=7,n=s
केतयेत् केतय् pos=v,p=3,n=s,l=vidhilin
कुल कुल pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
एव एव pos=i
वणिजम् वणिज् pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
श्राद्धेषु श्राद्ध pos=n,g=n,c=7,n=p
परिकल्पयेत् परिकल्पय् pos=v,p=3,n=s,l=vidhilin