Original

स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ।अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ २३ ॥

Segmented

स्त्री-पूर्वाः काण्डपृष्ठाः च यावन्तो भरत-ऋषभ अजपा ब्राह्मणाः च एव श्राद्धे न अर्हन्ति केतनम्

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
काण्डपृष्ठाः काण्डपृष्ठ pos=n,g=m,c=1,n=p
pos=i
यावन्तो यावत् pos=a,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अजपा अजप pos=n,g=m,c=1,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
केतनम् केतन pos=n,g=n,c=2,n=s