Original

अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत ।पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥ २१ ॥

Segmented

अ परिज्ञात-पूर्वाः च गण-पूर्वाः च भारत पुत्रिका-पूर्व-पुत्राः च श्राद्धे न अर्हन्ति केतनम्

Analysis

Word Lemma Parse
pos=i
परिज्ञात परिज्ञा pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
pos=i
गण गण pos=n,comp=y
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
पुत्रिका पुत्रिका pos=n,comp=y
पूर्व पूर्व pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
श्राद्धे श्राद्ध pos=n,g=n,c=7,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
केतनम् केतन pos=n,g=n,c=2,n=s