Original

भीष्म उवाच ।दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् ।मङ्गलाचारसंपन्नः कृतशौचः प्रयत्नवान् ॥ २ ॥

Segmented

भीष्म उवाच दैवम् पूर्वाह्णिके कुर्याद् अपराह्णे तु पैतृकम् मङ्गलाचार-सम्पन्नः कृत-शौचः प्रयत्नवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दैवम् दैव pos=a,g=n,c=2,n=s
पूर्वाह्णिके पूर्वाह्णिक pos=a,g=m,c=7,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
तु तु pos=i
पैतृकम् पैतृक pos=a,g=n,c=2,n=s
मङ्गलाचार मङ्गलाचार pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
प्रयत्नवान् प्रयत्नवत् pos=a,g=m,c=1,n=s