Original

अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ।ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥ १९ ॥

Segmented

अग्रणीः यः कृतः पूर्वम् वर्ण-अवर-परिग्रहः ब्राह्मणः सर्व-विद्यः ऽपि राजन् न अर्हति केतनम्

Analysis

Word Lemma Parse
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
वर्ण वर्ण pos=n,comp=y
अवर अवर pos=a,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
केतनम् केतन pos=n,g=n,c=2,n=s