Original

अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत ।नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥ १८ ॥

Segmented

अनुयोक्ता च यो विप्रो अनुयुक्तः च भारत न अर्हतः तौ अपि श्राद्धम् ब्रह्म-विक्रयिनः हि तौ

Analysis

Word Lemma Parse
अनुयोक्ता अनुयोक्तृ pos=n,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
अनुयुक्तः अनुयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
अर्हतः अर्ह् pos=v,p=3,n=d,l=lat
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विक्रयिनः विक्रयिन् pos=a,g=m,c=1,n=d
हि हि pos=i
तौ तद् pos=n,g=m,c=1,n=d