Original

होतारो वृषलानां च वृषलाध्यापकास्तथा ।तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥ १७ ॥

Segmented

होतारो वृषलानाम् च वृषल-अध्यापकाः तथा तथा वृषल-शिष्याः च राजन् न अर्हन्ति केतनम्

Analysis

Word Lemma Parse
होतारो होतृ pos=n,g=m,c=1,n=p
वृषलानाम् वृषल pos=n,g=m,c=6,n=p
pos=i
वृषल वृषल pos=n,comp=y
अध्यापकाः अध्यापक pos=n,g=m,c=1,n=p
तथा तथा pos=i
तथा तथा pos=i
वृषल वृषल pos=n,comp=y
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
केतनम् केतन pos=n,g=n,c=2,n=s