Original

श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः ।अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ॥ १४ ॥

Segmented

श्वित्री कुष्ठी च क्लीबः च तथा यक्ष्म-हतः च यः अपस्मारी च यः च अन्धः राजन् न अर्हन्ति सत्कृतिम्

Analysis

Word Lemma Parse
श्वित्री श्वित्रिन् pos=a,g=m,c=1,n=s
कुष्ठी कुष्ठिन् pos=a,g=m,c=1,n=s
pos=i
क्लीबः क्लीब pos=a,g=m,c=1,n=s
pos=i
तथा तथा pos=i
यक्ष्म यक्ष्मन् pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s
अपस्मारी अपस्मारिन् pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
pos=i
अन्धः अन्ध pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
सत्कृतिम् सत्कृति pos=n,g=f,c=2,n=s