Original

यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च ।दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ॥ १३ ॥

Segmented

यावन्तः पतिता विप्रा जड-उन्मत्ताः तथा एव च दैवे वा अपि अथ वा पित्र्ये राजन् न अर्हन्ति केतनम्

Analysis

Word Lemma Parse
यावन्तः यावत् pos=a,g=m,c=1,n=p
पतिता पत् pos=va,g=m,c=1,n=p,f=part
विप्रा विप्र pos=n,g=m,c=1,n=p
जड जड pos=a,comp=y
उन्मत्ताः उन्मद् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
pos=i
दैवे दैव pos=n,g=n,c=7,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
पित्र्ये पित्र्य pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
केतनम् केतन pos=n,g=n,c=2,n=s