Original

ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ ।अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ १२ ॥

Segmented

ये भागा रक्षसाम् प्रोक्ताः ते उक्ता भरत-ऋषभ अत ऊर्ध्वम् विसर्गस्य परीक्षाम् ब्राह्मणे शृणु

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
भागा भाग pos=n,g=m,c=1,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अत अतस् pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
विसर्गस्य विसर्ग pos=n,g=m,c=6,n=s
परीक्षाम् परीक्षा pos=n,g=f,c=2,n=s
ब्राह्मणे ब्राह्मण pos=n,g=m,c=7,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot