Original

आज्याहुतिं विना चैव यत्किंचित्परिविष्यते ।दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥ ११ ॥

Segmented

आज्य-आहुतिम् विना च एव यत् किंचित् परिविष्यते दुराचारैः च यद् भुक्तम् तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
आज्य आज्य pos=n,comp=y
आहुतिम् आहुति pos=n,g=f,c=2,n=s
विना विना pos=i
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
परिविष्यते परिविष् pos=v,p=3,n=s,l=lat
दुराचारैः दुराचार pos=a,g=m,c=3,n=p
pos=i
यद् यद् pos=n,g=n,c=1,n=s
भुक्तम् भुज् pos=va,g=n,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit