Original

एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत ।धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥ १०१ ॥

Segmented

एतद् उक्तम् अमुत्र अर्थम् दैवम् पित्र्यम् च भारत धर्म-अधर्मौ च दानस्य यथा पूर्व-ऋषिभिः कृतौ

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अमुत्र अमुत्र pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दैवम् दैव pos=n,g=n,c=1,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अधर्मौ अधर्म pos=n,g=m,c=1,n=d
pos=i
दानस्य दान pos=n,g=n,c=6,n=s
यथा यथा pos=i
पूर्व पूर्व pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
कृतौ कृ pos=va,g=m,c=1,n=d,f=part