Original

यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः ।सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ १०० ॥

Segmented

यस्मिन् कस्मिन् कुले जाता बहु-पुत्राः शत-आयुषः स अनुक्रोशाः जित-क्रोधाः पुरुषाः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=n,c=7,n=s
कस्मिन् pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
आयुषः आयुष pos=n,g=m,c=1,n=s
pos=i
अनुक्रोशाः अनुक्रोश pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
क्रोधाः क्रोध pos=n,g=m,c=1,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p