Original

मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते ।त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ १० ॥

Segmented

मन्त्र-हीनम् क्रिया-हीनम् यत् श्राद्धम् परिविष्यते त्रिभिः वर्णैः नर-श्रेष्ठ तम् भागम् रक्षसाम् विदुः

Analysis

Word Lemma Parse
मन्त्र मन्त्र pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
क्रिया क्रिया pos=n,comp=y
हीनम् हा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
परिविष्यते परिविष् pos=v,p=3,n=s,l=lat
त्रिभिः त्रि pos=n,g=m,c=3,n=p
वर्णैः वर्ण pos=n,g=m,c=3,n=p
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
भागम् भाग pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विदुः विद् pos=v,p=3,n=p,l=lit