Original

युधिष्ठिर उवाच ।श्राद्धकाले च दैवे च धर्मे चापि पितामह ।इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ॥ १ ॥

Segmented

युधिष्ठिर उवाच श्राद्ध-काले च दैवे च धर्मे च अपि पितामह इच्छामि इह त्वया आख्यातम् विहितम् यत् सुर-ऋषिभिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्राद्ध श्राद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
दैवे दैव pos=a,g=m,c=7,n=s
pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
पितामह पितामह pos=n,g=m,c=8,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
इह इह pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
सुर सुर pos=n,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p