Original

भीष्म उवाच ।कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् ।ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥ ९ ॥

Segmented

भीष्म उवाच कुलीनः कर्म-कृत् वैद्यः तथा च अपि आनृशंस्यवत् ह्रीमान् ऋजुः सत्य-वादी पात्रम् पूर्वे च ते त्रयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुलीनः कुलीन pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
वैद्यः वैद्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
अपि अपि pos=i
आनृशंस्यवत् आनृशंस्यवत् pos=a,g=m,c=1,n=s
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
ऋजुः ऋजु pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
पूर्वे पूर्व pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p