Original

युधिष्ठिर उवाच ।अपूर्वोऽप्यथ वा विद्वान्संबन्धी वाथ यो भवेत् ।तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ ८ ॥

Segmented

युधिष्ठिर उवाच अपूर्वो अपि अथ वा विद्वान् संबन्धी वा अथ यो भवेत् तपस्वी यज्ञ-शीलः वा कथम् पात्रम् भवेत् तु सः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपूर्वो अपूर्व pos=a,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
वा वा pos=i
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
वा वा pos=i
कथम् कथम् pos=i
पात्रम् पात्र pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s