Original

ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः ।मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥ ७ ॥

Segmented

ब्राह्मणा भरत-श्रेष्ठ सततम् ब्रह्म-वादिनः मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सततम् सततम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
मार्कण्डेयः मार्कण्डेय pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
इह इह pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s