Original

तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः ।किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ॥ ४० ॥

Segmented

तारयेत कुलम् कृत्स्नम् एको अपि इह द्विजोत्तमः किम् अङ्ग पुनः एकम् वै तस्मात् पात्रम् समाचरेत्

Analysis

Word Lemma Parse
तारयेत तारय् pos=v,p=3,n=s,l=vidhilin
कुलम् कुल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
अपि अपि pos=i
इह इह pos=i
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
किम् किम् pos=i
अङ्ग अङ्ग pos=i
पुनः पुनर् pos=i
एकम् एक pos=n,g=m,c=2,n=s
वै वै pos=i
तस्मात् तस्मात् pos=i
पात्रम् पात्र pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin