Original

भीष्म उवाच ।श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः ।पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥ ४ ॥

Segmented

भीष्म उवाच श्रद्धा-पूतः नरः तात दुर्दान्तो ऽपि न संशयः पूतो भवति सर्वत्र किम् पुनः त्वम् महीपते

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रद्धा श्रद्धा pos=n,comp=y
पूतः पू pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
दुर्दान्तो दुर्दान्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पूतो पू pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
सर्वत्र सर्वत्र pos=i
किम् किम् pos=i
पुनः पुनर् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s