Original

गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् ।द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ ३९ ॥

Segmented

गाम् अश्वम् वित्तम् अन्नम् वा तद्विधे प्रतिपादयेत् द्रव्याणि च अन्यानि तथा प्रेत्यभावे न शोचति

Analysis

Word Lemma Parse
गाम् गो pos=n,g=,c=2,n=s
अश्वम् अश्व pos=n,g=m,c=2,n=s
वित्तम् वित्त pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
वा वा pos=i
तद्विधे तद्विध pos=a,g=m,c=7,n=s
प्रतिपादयेत् प्रतिपादय् pos=v,p=3,n=s,l=vidhilin
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
pos=i
अन्यानि अन्य pos=n,g=n,c=2,n=p
तथा तथा pos=i
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat