Original

प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ॥ ३८ ॥

Segmented

प्रज्ञा-श्रुत वृत्तेन शीलेन च समन्वितः तारयेत कुलम् कृत्स्नम् एको अपि इह द्विजर्षभः

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
श्रुत श्रुत pos=n,g=n,c=3,n=d
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
pos=i
समन्वितः समन्वित pos=a,g=m,c=1,n=s
तारयेत तारय् pos=v,p=3,n=s,l=vidhilin
कुलम् कुल pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
अपि अपि pos=i
इह इह pos=i
द्विजर्षभः द्विजर्षभ pos=n,g=m,c=1,n=s