Original

साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः ।षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ ३६ ॥

Segmented

स अङ्गान् च चतुरो वेदान् यो ऽधीयीत द्विज-ऋषभः षड्भ्यो निवृत्तः कर्मभ्यः तम् पात्रम् ऋषयो विदुः

Analysis

Word Lemma Parse
pos=i
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
वेदान् वेद pos=n,g=m,c=2,n=p
यो यद् pos=n,g=m,c=1,n=s
ऽधीयीत अधी pos=v,p=3,n=s,l=vidhilin
द्विज द्विज pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
षड्भ्यो षष् pos=n,g=m,c=5,n=p
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
कर्मभ्यः कर्मन् pos=n,g=n,c=5,n=p
तम् तद् pos=n,g=m,c=2,n=s
पात्रम् पात्र pos=n,g=n,c=2,n=s
ऋषयो ऋषि pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit