Original

अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः ।स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ ३५ ॥

Segmented

अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्य-वादिनः स्व-कर्म-निरताः ये च तेभ्यो दत्तम् महा-फलम्

Analysis

Word Lemma Parse
अलुब्धाः अलुब्ध pos=a,g=m,c=1,n=p
शुचयो शुचि pos=a,g=m,c=1,n=p
वैद्या वैद्य pos=n,g=m,c=1,n=p
ह्रीमन्तः ह्रीमत् pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s