Original

भीष्म उवाच ।अक्रोधना धर्मपराः सत्यनित्या दमे रताः ।तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ ३३ ॥

Segmented

भीष्म उवाच अक्रोधना धर्म-परे सत्य-नित्याः दमे रताः तादृशाः साधवो विप्रास् तेभ्यो दत्तम् महा-फलम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्रोधना अक्रोधन pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
दमे दम pos=n,g=m,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part
तादृशाः तादृश pos=a,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
विप्रास् विप्र pos=n,g=m,c=1,n=p
तेभ्यो तद् pos=n,g=m,c=4,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s