Original

युधिष्ठिर उवाच ।कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् ।कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ ३२ ॥

Segmented

युधिष्ठिर उवाच कीदृशाः साधवो विप्राः केभ्यो दत्तम् महा-फलम् कीदृशानाम् च भोक्तव्यम् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशाः कीदृश pos=a,g=m,c=1,n=p
साधवो साधु pos=a,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
केभ्यो pos=n,g=m,c=4,n=p
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
कीदृशानाम् कीदृश pos=a,g=m,c=6,n=p
pos=i
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s