Original

नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् ।न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥ ३१ ॥

Segmented

न अग्निम् परित्यजेत् जातु न च वेदान् परित्यजेत् न च ब्राह्मणम् आक्रोशेत् समम् तद् ब्रह्म-हत्यया

Analysis

Word Lemma Parse
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin
जातु जातु pos=i
pos=i
pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
परित्यजेत् परित्यज् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
आक्रोशेत् आक्रुश् pos=v,p=3,n=s,l=vidhilin
समम् सम pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s