Original

प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च ।भ्रूणहत्यासमं चैतदुभयं यो निषेवते ॥ ३० ॥

Segmented

प्रहरेत् न नरेन्द्रेषु न गाम् हन्यात् तथा एव च भ्रूण-हत्या-समम् च एतत् उभयम् यो निषेवते

Analysis

Word Lemma Parse
प्रहरेत् प्रहृ pos=v,p=3,n=s,l=vidhilin
pos=i
नरेन्द्रेषु नरेन्द्र pos=n,g=m,c=7,n=p
pos=i
गाम् गो pos=n,g=,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
एव एव pos=i
pos=i
भ्रूण भ्रूण pos=n,comp=y
हत्या हत्या pos=n,comp=y
समम् सम pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat