Original

ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् ।सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ २८ ॥

Segmented

ब्राह्मणान् च अभिमन्येत गुरून् च अपि अभिपूजयेत् सर्व-भूत-अनुलोमः च मृदु-शीलः प्रियंवदः

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अभिमन्येत अभिमन् pos=v,p=3,n=s,l=vidhilin
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अभिपूजयेत् अभिपूजय् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अनुलोमः अनुलोम pos=a,g=m,c=1,n=s
pos=i
मृदु मृदु pos=a,comp=y
शीलः शील pos=n,g=m,c=1,n=s
प्रियंवदः प्रियंवद pos=a,g=m,c=1,n=s