Original

युधिष्ठिर उवाच ।कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् ।कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ २६ ॥

Segmented

युधिष्ठिर उवाच कस्मिन् काले चरेद् धर्मम् कस्मिन् काले ऽर्थम् आचरेत् कस्मिन् काले सुखी च स्यात् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
कस्मिन् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s