Original

भीष्म उवाच ।ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् ।मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ २५ ॥

Segmented

भीष्म उवाच ब्रह्मचर्यम् परम् तात मधु-मांसस्य वर्जनम् मर्यादायाम् स्थितो धर्मः शमः शौचस्य लक्षणम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
मधु मधु pos=n,comp=y
मांसस्य मांस pos=n,g=n,c=6,n=s
वर्जनम् वर्जन pos=n,g=n,c=1,n=s
मर्यादायाम् मर्यादा pos=n,g=f,c=7,n=s
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
शमः शम pos=n,g=m,c=1,n=s
शौचस्य शौच pos=n,g=n,c=6,n=s
लक्षणम् लक्षण pos=n,g=n,c=1,n=s