Original

तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः ।दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ॥ २१ ॥

Segmented

तेभ्यो रत्नम् हिरण्यम् वा गाम् अश्वान् वा ददाति यः दश वर्षाणि विष्ठाम् स भुङ्क्ते निरयम् आश्रितः

Analysis

Word Lemma Parse
तेभ्यो तद् pos=n,g=m,c=4,n=p
रत्नम् रत्न pos=n,g=n,c=2,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
वा वा pos=i
गाम् गो pos=n,g=,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
वा वा pos=i
ददाति दा pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
दश दशन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
विष्ठाम् विष्ठा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
निरयम् निरय pos=n,g=m,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part