Original

ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् ।अनाचरन्तस्तद्धर्मं संकरे निरताः प्रभो ॥ २० ॥

Segmented

ये तु धर्मम् प्रशंस् चरन्ति पृथिवीम् इमाम् अन् आचरन्तः तत् धर्मम् संकरे निरताः प्रभो

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रशंस् प्रशंस् pos=va,g=m,c=1,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अन् अन् pos=i
आचरन्तः आचर् pos=va,g=m,c=1,n=p,f=part
तत् तद् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
संकरे संकर pos=n,g=m,c=7,n=s
निरताः निरम् pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s